- प्रश्न (2)उदाहरणानुसारं पदरचनां कुरुतयथा - वसति स्मअवसत्(क) पश्यति स्म(ख) तपति स्म(ग) गच्छति स्म(घ)अपठत्(ङ)अनयत्​

Interview Questions Hindi 1 year ago

6.44K 1 0 0 0

Posted on 18 Jan 2024, this text provides information on Hindi related to Interview Questions. Please note that while accuracy is prioritized, the data presented might not be entirely correct or up-to-date. This information is offered for general knowledge and informational purposes only, and should not be considered as a substitute for professional advice.

Answers (1)

Post Answer
profilepic.png
EyejexG EyejexG Tuteehub forum best answer Best Answer 1 year ago

यथा- वसति स्म = अवसत्(क) पश्यति स्म = _ _ _(ख) तपति स्म = _ _ _(ग) चिन्तयति स्म = _ _ _(घ) वदति स्म = _ _ _(ङ) गच्छति स्म = _ _ _यथा- अलिखत् = लिखति स्म।(क) _ _ _ = कथयति स्म।(ख) _ _ _ = नयति स्म।(ग) _ _ _ = पठति स्म।(घ) _ _ _ = धावति स्म।(ङ) _ _ _ = हसति स्म।Answer :यथावसति स्म =अवसत्‌।(क)पश्यति स्म =अपश्यत्।(ख)तपति स्म =अतपत्।(ग)चिन्तयति स्म =अचिन्तयत्।(घ)वदति स्म =अवदत्।(ङ)गच्छति स्म =अगच्छत्। यथाअलिखत्‌ =लिखति स्म।(क)अकथयत् =कथयति स्म।(ख)अनयत् =नयति स्म।(ग)अपठत् =पठति स्म।(घ)अधावत् =धावति स्म।(ङ)अहसत् =हसति स्म।


Click Here For Explanation

0 views
0 shares

No matter what stage you're at in your education or career, TuteeHUB will help you reach the next level that you're aiming for. Simply,Choose a subject/topic and get started in self-paced practice sessions to improve your knowledge and scores.

Similar Forum


Important Interview Questions Links